wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

समुचितपदेन रिक्तस्थानानि पूरयत–
(क) मातापित्रे: तपसः निष्कृतिः ................ कर्तुमशक्या। (दशवर्षैरपि/षष्टिः वर्षैरपि/वर्षशतैरपि)।
(ख) नित्यं वृद्धोपसेविनः ................ वर्धन्ते (चत्वारि/पञ्च/षट्)।
(ग) त्रिषु तुष्टेषु ................ सर्वं समाप्यते (जपः/तप/कर्म)।
(घ) एतत् विद्यात् ................ लक्षणं सुखदुःपयोः। (शरीरेण!समासेन/विस्तारेण)
(ङ) दृष्टिपूतम् न्यसेत् ................। (हस्तम्/पादम्/मुखम्)
(च) मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ........... कुर्यात्। (प्रियम्/अप्रियम्/अकार्यम्)

Open in App
Solution

(क) वर्षशतैरपि
(ख) चत्वारि
(ग) तपः
(घ) समासेन
(ङ) पादम्
(च) प्रियम्


flag
Suggest Corrections
thumbs-up
15
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Education and Economy
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon