wiz-icon
MyQuestionIcon
MyQuestionIcon
7
You visited us 7 times! Enjoying our articles? Unlock Full Access!
Question

संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
(क) विद्या

(ख) तपः

(ग) समाचरेत्

(घ) परितोष:

(ङ) नित्यम्

Open in App
Solution

(क) विद्या - विद्याविहीनः पशुभिः समानः।
(ख) तपः - ग्रामं निकषा तपश्चरति तापसः।
(ग) समाचरेत् - नित्यं गुरुसेवां समाचरेत्।
(घ) परितोषः - सन्ततेः सार्थकतायां पित्रोः सन्तोषः सञ्जायते।
(ङ) नित्यम् - पठामि संस्कृतं नित्यम्।


flag
Suggest Corrections
thumbs-up
159
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Challenges to Civic Consciousness
CIVICS
Watch in App
Join BYJU'S Learning Program
CrossIcon