wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

उदाहरणानुसारं 'स्म' शब्दं योजचित्वा भूतकालिकक्रियां रचयत-
यथा- अवसत् वसति सम्
अपठत्
................।
अत्रोटयत्
...............।
अपतत्
................।
अपृच्छत्
................।
अवदत्
...............।
अनयत्
...............।

Open in App
Solution

यथा- अवसत्
वसति सम्
अपठत्
पठति स्म।
अत्रोटयत्
त्रोटयति स्म।
अपतत्
पतति स्म।
अपृच्छत्
पृच्छति स्म।
अवदत्
वदति स्म।
अनयत्
नयति स्म।

flag
Suggest Corrections
thumbs-up
14
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Tulsidas, Surdas, Shankaradeva
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon