wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- पट्टिका षष्ठी पट्टिकायाः पट्टिकयोः पट्टिकानाम्
अग्निशिखा
सप्तमी अग्निशिखायाम् .................. ..................
सभा
चतुर्थी .................. सभाभ्याम् ..................
अहिंसा
द्वितीया अहिंसाम् .................. ..................
सफलता
पञ्चमी .................. सफलताभ्याम् ..................
सूचिका
तृतीया सूचिकया .................. ..................

Open in App
Solution

शब्दा:

विभक्ति:

एकवचनम्‌

द्विवचनम्‌

बहुवचनम्‌

यथा पट्टिका

षष्ठी

पट्टिकाया:

पट्टिकयो:

पट्टिकानाम्:

अग्निशिखा

सप्तमी

अग्निशिखायाम्‌

अग्निशिखयो:

अग्निशिखासु

सभा

चतुर्थी

सभायै

सभाभ्याम्‌

सभाभ्य:

हिंसा

द्वितीया

हिंसाम्‌

हिंसे

हिंसा:

फलता

ञ्चमी

सफलतया:

सफलताभ्याम्

सफलताभ्य:

सूचिका

तृतीया

सूचिकया

सूचिकाभ्याम्

सूचिकाभि:


flag
Suggest Corrections
thumbs-up
42
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Chirala-Perala Incident
CIVICS
Watch in App
Join BYJU'S Learning Program
CrossIcon