wiz-icon
MyQuestionIcon
MyQuestionIcon
9
You visited us 9 times! Enjoying our articles? Unlock Full Access!
Question

उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
यथा जिज्ञासा मम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति
(क) आवश्यकता
(ख) सामग्री
(ग) पर्यावरण सुरक्षा
(घ) विश्रामगृहम्

Open in App
Solution

(क) आवश्यकता - अद्यतने काले चलदूरवाण्याः अवश्यकता सर्वैर्रपि अनुभूयते।

(ख) सामग्री - रन्धनार्थं सामग्री आपणतः आनेतव्या।

(ग) पर्यावरणसुरक्षा - पर्यावरणसुरक्षायै अस्माभिः जागरूकैः भाव्यम्।

(घ) विश्रामगृहम् - सम्प्रति विश्रामगृहेषु प्रायशः डेविट्-कार्डमाध्यमेन रूप्यकाणि प्रदीयन्ते।


flag
Suggest Corrections
thumbs-up
129
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Trade by Satvahanas
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon