CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
6
You visited us 6 times! Enjoying our articles? Unlock Full Access!
Question

उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
(क) मात्रा सह पुत्री गच्छति (मातृ)
(ख) ................ विना विद्या न लभ्यते (परिश्रम)
(ग) छात्र: ................ लिखति (लेखनी)
(घ) सूरदासः ................ अन्ध: आसीत् (नेत्र)
(ङ) सः ................ साकम् समयं यापयति। (मित्र)

Open in App
Solution

(क) मात्रा सह पुत्री गच्छति।
(ख) परिश्रमेण विना विद्या न लभ्यते।
(ग) छात्रः लेखन्या लिखति।
(घ) सूरदासः नेत्राभ्याम् अन्धः आसीत्।
(ङ) स मित्रेण साकं समयं यापयति।


flag
Suggest Corrections
thumbs-up
20
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Education and Economy
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon