CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
3
You visited us 3 times! Enjoying our articles? Unlock Full Access!
Question

उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति। आम्
कृषकाः हलेन क्षेत्राणि न कर्षन्ति।
(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति।
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति।
(घ) शीते शरीरे कम्पनं न भवति।
(ङ) श्रमेण धरित्री सरसा भवति।

Open in App
Solution

यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति। आम्
कृषकाः हलेन क्षेत्राणि न कर्षन्ति।
(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति। आम्
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति।
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति। आम्
(घ) शीते शरीरे कम्पनं न भवति।
(ङ) श्रमेण धरित्री सरसा भवति। आम्


flag
Suggest Corrections
thumbs-up
32
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
The Determinants of Successful Outcomes
CIVICS
Watch in App
Join BYJU'S Learning Program
CrossIcon