CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

वाक्यानि रचयत-
एकवचनम् द्विवचनम् बहुवचनम्
(क) त्वं लेखं लेखिष्यसि। .................................। .................................।
(ख) .................................। आवाम् वस्त्रे धारयिष्यावः। ................................।
(ग) अहं पुस्तकं पठिष्यामि। .................................। .................................।
(घ) .................................। ते फले खादिष्यथः। .................................।
(ङ) मम गृहं सुन्दरम्। .................................। .................................।
(च) .................................। .................................। यूयं गमिष्यथ।

Open in App
Solution

एकवचनम् द्विवचनम् बहुवचनम्
(क) त्वं लेखं लेखिष्यसि। युवां लेखे लेखिष्यथः। यूयं लेखनि लेखिष्यथ।
(ख) अहं वस्त्रं धारिष्यामि। आवाम् वस्त्रे धारयिष्यावः। वयं वस्त्राणि धारयिष्यामः।
(ग) अहं पुस्तकं पठिष्यामि। आवाम् पुस्तके पठिष्यावः। व्यं पुस्तकानि पठिष्यामः।
(घ) सा फलं खादिष्यसि। ते फले खादिष्यथः। यूयं फलानि खादिष्यथा।
(ङ) मम गृहं सुन्दरम्। आवयोः गृहं सुन्दरम् अस्मांक गृहं सुन्दरम्
(च) त्वम् गमिष्यसि युवां गमिष्यथः यूयं गमिष्यथ।

flag
Suggest Corrections
thumbs-up
118
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
The Workings of The Home Rule Leagues
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon