CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

ञ्जूषात: अव्ययपदं चित्वा वाक्यानि पूरयत-

सदा बहि: दूरं तावत्‌ तर्हि तदा

() यदा दशवादनं भवति -------------------- छात्रा: विद्यालयं गच्छन्ति।

() सूर्य: पूर्वदिशायां -------------------- उदेति।

() शृगाल: गुहाया: -------------------- आसीत्‌।

() स च यावत्‌ पश्यति, -------------------- सिंहपदपद्धति: गुहायां प्रविष्टा दृश्यते।

() शृगालोऽपि तत: -------------------- पलायमान: अपठत्‌।

() यदि सफलताम्‌ इच्छसि -------------------- आलस्यं त्यज।

Open in App
Solution

() यदा दशवादनं भवति तदा छात्रा: विद्यालयं गच्छन्ति।

() सूर्य: पूर्वदिशायां सदा उदेति।

() शृगाल: गुहाया: बहि: आसीत्‌।

() स च यावत्‌ पश्यति, तावत् सिंहपदपद्धति: गुहायां प्रविष्टा दृश्यते।

() शृगालोऽपि तत: दूरं पलायमान: अपठत्‌।

() यदि सफलताम्‌ इच्छसि तर्हि आलस्यं त्यज।


flag
Suggest Corrections
thumbs-up
9
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Telangana Armed Struggle (1946 - 1951)
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon