wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

ञ्जूषात: अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

सहसा दूरे क्रमश: यदा तदा परन्तु यदि तर्हि

एकस्मिन्‌ वने कश्चन व्याध: जालं विस्तीर्य -------------------- स्थित:-------------------- आकाशे सपरिवार: कपोतराज: चित्रग्रीव: निर्गत:-------------------- तण्डुलकणानामुपरि कपोतानां लोभो जात:-------------------- राजा तत्र सहमत: नासीत्‌। तस्य युक्ति: आसीत्‌ -------------------- निर्जने वने कोऽपि मनुष्यो नास्ति -------------------- कुतो वा तण्डुलकणानां सम्भव:? -------------------- राज्ञ: उपदेशमस्वीकृत्य ते नीचै: आगता, -------------------- जाले निपतिता:। अत: उक्तम्‌ '--------------------

विदधीत न क्रियाम्‌'

Open in App
Solution

एकस्मिन्‌ वने कश्चन व्याध: जालं विस्तीर्य दूरे स्थित:क्रमश: आकाशे सपरिवार: कपोतराज: चित्रग्रीव: निर्गत:तदा तण्डुलकणानामुपरि कपोतानां लोभो जात:परन्तु राजा तत्र सहमत: नासीत्‌। तस्य युक्ति: आसीत्‌ यदि निर्जने वने कोऽपि मनुष्यो नास्ति तर्हि कुतो वा तण्डुलकणानां सम्भव:? यदा राज्ञ: उपदेशमस्वीकृत्य ते नीचै: आगता, तदा जाले निपतिता:। अत: उक्तम्‌ ' सहसा विदधीत न क्रियाम्‌'


flag
Suggest Corrections
thumbs-up
18
similar_icon
Similar questions
Q.

ञ्जूषात: पदानि चित्वा कथां पूरयत-

दृष्ट्वा

स्वकीयै:

कृतवान्‌

कर्तनम्‌

वृद्ध:

साट्टहासम्‌

तर्हि

क्षुद्र:

मोचयितुम्‌

अकस्मात्‌

एकस्मिन्‌ वने एक: --------------------- व्याघ्र: आसीत्‌। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्‌। स: बहुप्रयासं --------------------- किन्तु जालात्‌ मुक्त: नाभवत्‌। --------------------- तत्र एक: मूषक: समागच्छत्‌। बद्धं व्याघ्रं --------------------- : तम्‌ अवदत्‌-अहो! भवान्‌ जाले बद्ध:। अहं त्वां --------------------- इच्छामि। तच्छ्रुत्वा व्याघ्र: --------------------- अवदत्‌-अरे! त्वं --------------------- जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि --------------------- अहं त्वां न हनिष्यामि। मूषक: --------------------- लघुदन्तै: तज्जालं --------------------- कृत्वा तं व्याघ्रं बहि: कृतवान्‌।

Q. मञ्जूषातः पदानि चित्वा कथां पूरयत-
वृद्ध: कृतवान् अकस्मात् दृष्ट्वा मोचयितुम्
साटृहासम क्षुद्रः तर्हि स्वकीयैः कर्तनम्

एकस्मिन् वने एकः ................... व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्। सः बहुप्रयासं ................... किन्तु जालात् मुक्तः नाभवत्। ................... तत्र एकः मूषकः समागच्छत्। बद्धं व्याघ्रं ................... सः तम् अवदत्-अहो! भवान् जाले बद्ध:। अहं त्वां ................... इच्छामि। तच्छ्रुत्वा व्याघ्रः ..............अवदत्-अरे! त्वं ........... जीवः मम साहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि ...................अहं त्वां न हनिष्यामि। मूषकः ................... लघुदन्तैः तज्जालस्य ................... कृत्वा तं व्याघ्रं बहिः कृतवान्।
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Telangana Armed Struggle (1946 - 1951)
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon