CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
2
You visited us 2 times! Enjoying our articles? Unlock Full Access!
Question

(अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–
तद्भव–पदानि संस्कृत–पदानि
यथा –सात सप्त
बहिन ..............
संगठन ..............
बाँस ..............
आज ..............
खेत ..............

(आ) भिन्नप्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।
(ख) छात्र:, सेवकः, शिक्षकः, लेखिका, क्रीडकः।
(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्, शाखा।
(घ) व्याघ्र: , भल्लूक :, गजः, कपोत :, वृषभः, सिंहः।
(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।

Open in App
Solution

(अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–
तद्भव पदानि
संस्कृत पदानि
यथा
सात
सप्त
()
बहिन
भगिनी
()
संगठन
समवाय
()
बाँस
वंश
()
आज
अद्य
()
खेत
क्षेत्रम्

(आ) भिन्नप्रकृतिकं पदं चिनुत-
() अहसत्
() लेखिका
() आम्र:
() कपोत:
() यानम्

flag
Suggest Corrections
thumbs-up
4
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Writing and Scripts
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon