wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

(अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत–
एकवचनम् द्विवचनम् बहुवचनम्
यथा- मातृ (प्रथमा) माता मातरौ मातरः
स्वसृ (प्रथमा) ........... ........... ...........
मातृ (तृतीया) मात्रा मातृभ्याम् मातृभिः
स्वसृ (तृतीया) ........... ........... ...........
स्वसृ (सप्तमी) स्वसरि स्वस्रो: स्वसृषु
मातृ (सप्तमी) ........... ........... ...........
स्वसृ (षष्ठी) स्वसुः स्वस्रो: स्वसणाम्
मातृ (षष्ठी) ........... ........... ...........

(आ) धातुं प्रत्ययं च लिखत–
पदानि = धातुः प्रत्ययः
यथा– गन्तुम् = गम् + तुमुन्
द्रष्टुम् = ........... + ...........
करणीय = ........... + ...........
पातुम् = ........... + ...........
खादितुम् = ........... + ...........
कृत्वा = ........... + ...........

Open in App
Solution

अ.
एकवचनम् द्विवचनम् बहुवचनम्
स्वसृ (प्रथमा) स्वसा स्वसारौ स्वसारः
स्वसृ (तृतीया) स्वस्रा स्वसृभ्याम् स्वसृभिः
मातृ (सप्तमी) मातरि मात्रोः मातृषु
मातृ (षष्ठी) मातुः मात्रोः मातॄणाम्

Note: स्वसणाम् इति रूपम् अशुद्धं लिखितम् अस्ति पुस्तके। स्वसॄणाम् इति तावत् स्वसृशब्दस्य षष्ठीबहुवचने रूपम्।

आ.
द्रष्टुम् = दृश् + तुमुन्
करणीय = कृ + अनीयर्
पातुम् = पिब् + तुमुन्
अथवा
पा + तुमुन्
खादितुम् = खाद् + तुमुन्
कृत्वा = कृ + क्त्वाच्

flag
Suggest Corrections
thumbs-up
23
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Samyukta Maharashtra Samiti
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon