CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
11
You visited us 11 times! Enjoying our articles? Unlock Full Access!
Question

कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत-
(क) ......................... बहवः उत्सवाः भवन्ति। (भारतम्/भारते)

(ख) ......................... मीनाः वसन्ति। (सरोवरे/सरोवरात्)

(ग) जनाः ..................... पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)

(घ) खगाः ............................. निवसन्ति। (नीडानि/नीडेषु)

(ङ) छात्राः ............................. प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)

(च) ................... पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)

Open in App
Solution

(क) भारते बहवः उत्सवाः भवन्ति। (भारतम्/भारते)

(ख) सरोवरे मीनाः वसन्ति। (सरोवरे/सरोवरात्)

(ग) जनाः मन्दिरे पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)

(घ) खगाः नीडेषु निवसन्ति। (नीडानि/नीडेषु)

(ङ) छात्राः प्रयोगशालायाः प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)

(च) उद्याने पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)

flag
Suggest Corrections
thumbs-up
25
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Writing and Scripts
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon