CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
6
You visited us 6 times! Enjoying our articles? Unlock Full Access!
Question

मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-
विद्या धनम् संस्कृता सततम् कुसुमम् मूर्धजाः पशुः गुरुः रतिः
पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
यथा- हाराः अलङ्कता भूषणम्
................. ................. .................
................. ................. .................
................. ................. .................

Open in App
Solution

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
यथा- हाराः अलङ्कता भूषणम्
पशुः विद्या धनम्
गुरुः संस्कृता कुसुमम्
मूर्धजाः रतिः सततम्

flag
Suggest Corrections
thumbs-up
17
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Samyukta Maharashtra Samiti
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon