CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
9
You visited us 9 times! Enjoying our articles? Unlock Full Access!
Question

निम्नलिखितेभ्यः पदेभ्यः भिन्नप्रकृतिकं पदं चिनुत-
(क) विहस्य, भयस्य, शक्रावतारस्य, कुटुम्बस्य।

(ख) दत्तः, राज्ञः, कृतः, गृहीतः।

(ग) प्रविशति, निःसरति, आज्ञापयति, जातिः।

(घ) निवारय, कथय, आदाय, श्रृणुत।

(ङ) श्रृत्वा, ताडयित्वा, पृष्टा, कृत्वा।

Open in App
Solution

(क) विहस्य, भयस्य, शक्रावतारस्य, कुटुम्बस्य।

(ख) दत्तः, राज्ञः, कृतः, गृहीतः।

(ग) प्रविशति, निःसरति, आज्ञापयति, जातिः

(घ) निवारय, कथय, आदाय, श्रृणुत।

(ङ) श्रृत्वा, ताडयित्वा, पृष्टा, कृत्वा।

flag
Suggest Corrections
thumbs-up
1
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Writing and Scripts
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon