CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
7
You visited us 7 times! Enjoying our articles? Unlock Full Access!
Question

निर्देशानुसारं वाक्यानि रचयत −

यथा-एतत् पतति। (बहुवचने) एतानि पतन्ति।
(क) एते पर्णे स्तः। (बहुवचने) ..............................................
(ख) मयूरः नृत्यति। (बहुवचने) ..............................................
(ग) एतानि यानानि। (द्विवचने) ..............................................
(घ) छात्रे लिखतः। (बहुवचने) ..............................................
(ङ) नारिकेलं पतति। (द्विवचने) ..............................................

Open in App
Solution

यथा-एतत् पतति। (बहुवचने)
एतानि पतन्ति।
(क) एते पर्णे स्तः। (बहुवचने)
एतानि पर्णानि सन्ति।
(ख) मयूरः नृत्यति। (बहुवचने)
मयूराः नृत्यन्ति।
(ग) एतानि यानानि। (द्विवचने)
एते यानम्।
(घ) छात्रे लिखतः। (बहुवचने)
छात्राः लिखन्ति।
(ङ) नारिकेलं पतति। (द्विवचने)
नारिकेले पततः

flag
Suggest Corrections
thumbs-up
162
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Writing and Scripts
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon