wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

प्रश्नानाम् एकपदेन उत्तराणि लिखत-
(क) का भाषा प्राचीनतमा?

(ख) शून्यस्य प्रतिपादनं कः अकरोत्?

(ग) कौटिल्येन रचितं शास्त्रं किम्?

(घ) कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?

(ङ) काः अभ्युदयाय प्रेरयन्ति?

Open in App
Solution

(क) संस्कृत भाषा प्राचीनतमा।

(ख) शून्यस्य प्रतिपादनं आर्यभटः अकरोत्।

(ग) कौटिल्येन रचितं शास्त्रं अर्थशास्त्रं अस्ति।

(घ) संस्कृत भाषायाः काव्यसौन्दर्यम् अनुपमम्।

(ङ) संस्कृते विद्यमानाः सूक्तयः अभ्युदयाय प्रेरयन्ति।

flag
Suggest Corrections
thumbs-up
97
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Trade by Satvahanas
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon