CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
5
You visited us 5 times! Enjoying our articles? Unlock Full Access!
Question

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
(क) गुणा: गुणज्ञेषु गुणा: भवन्ति।
(ख) नद्य: सुस्वादुतोया: भवन्ति।
(ग) लुब्धस्य यश: नश्यति।
(घ) मधुमक्षिका माधुर्यमेव जनयति।
(ङ) तस्य मूध्र्नि तिष्ठन्ति वायसा:।

Open in App
Solution

(क) गुणज्ञेषु किं गुणाः भवन्ति?
(ख) सुस्वादुतोयाः कासां भवन्ति?
(ग) कस्य यशः नश्यति?
(घ) का माधुर्यमेव जनयति?
(ङ) तस्य कुत्र तिष्ठन्ति वायसाः?


flag
Suggest Corrections
thumbs-up
50
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon