wiz-icon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

समुचितै: पदै: रिक्तस्थनानि पूरयत–
विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भानु: भानू ....................
द्वितीया .................... .................... गुरुन्
तृतीया .................... पशुभ्याम् ....................
चतुर्थी साधवे .................... ....................
पच्चमी वटो: .................... ....................
षष्ठी गुरो: .................... ....................
सप्तमी शिशौ .................... ....................
सम्बोधन हे विष्णो! .................... ....................

Open in App
Solution

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भानुः भानू भानवः
द्वितीया गुरुः गुरू गुरून्
तृतीया पशुना पशुभ्याम् पशुभिः
चतुर्थी साधवे साधुभ्याम् साधुभ्यः
पञ्चमी वटोः वटुभ्याम् वटुभ्यः
षष्ठी गुरोः गुर्योः गुरूणाम्
सप्तमी शिशौ शिश्वोः शिशुषु
सम्बोधन हे विष्णो हे विष्णू हे विष्णवः


flag
Suggest Corrections
thumbs-up
4
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Cities With Functions
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon