wiz-icon
MyQuestionIcon
MyQuestionIcon
2
You visited us 2 times! Enjoying our articles? Unlock Full Access!
Question

सन्धिविच्छेदं पूरयत–
(क) ग्रीष्मर्तौ ......................... + ऋृतौ
(ख) बहिरागत्य बहिः + .........................
(ग) काञ्चित् ......................... + चित्
(घ) तद्वनम् ......................... + वनम्
(ङ) कलमेत्यादीनि ......................... + आनन्दप्रदः + ......................
(च) अतीवानन्दप्रदोऽयम् .........................

Open in App
Solution

(क) ग्रीष्मर्तौ = ग्रीष्म + ऋतौ

(ख) बहिरागत्य = बहिः + आगत्य

(ग) काञ्चित् = काम् + चित्

(घ) तद्वनम् = तत् + वनम् / तद् + वनम्

(ङ) कलमेत्यादीनि - कलम + इति + आदीनि

(च) अतीवानन्दप्रदोऽयम् - अतीव + आनन्दप्रदः + अयम्


flag
Suggest Corrections
thumbs-up
24
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Writing and Scripts
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon