CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
3
You visited us 3 times! Enjoying our articles? Unlock Full Access!
Question

उदाहरणानुसारं अव्ययपदानि चिनुत-

यथा

राधा अपि नृत्यति।

अपि

()

त्वं कदा गृहं गमिष्यसि।

-

()

अधुना क: समय:

-

()

महात्मागान्धी सदा सत्यं वदति स्म।

-

()

अहं श्व: विद्यालयं गमिष्यामि।

-

()

इदानीं त्वं श्लोकं पठ।

-

Open in App
Solution

यथा

राधा अपि नृत्यति।

अपि

()

त्वं कदा गृहं गमिष्यसि।

कदा

()

अधुना क: समय:

अधुना

()

महात्मागान्धी सदा सत्यं वदति स्म।

सदा

()

अहं श्व: विद्यालयं गमिष्यामि।

श्व:

()

इदानीं त्वं श्लोकं पठ।

इदानीं


flag
Suggest Corrections
thumbs-up
2
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon