CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
3
You visited us 3 times! Enjoying our articles? Unlock Full Access!
Question

उदाहरणानुसारं पदरचनां कुरुत-
यथा- वसति स्म = अवसत्
(क) पश्यति स्म = .........................
(ख) तपति स्म = .........................
(ग) चिन्तयति स्म = .........................
(घ) वदति स्म = .........................
(ङ) गच्छति स्म = .........................
यथा- अलिखत् = लिखति स्म।
(क) ........................ = कथयति स्म।
(ख) ........................ = नयति स्म।
(ग) ........................ = पठति स्म।
(घ) ........................ = धावति स्म।
(ङ) ........................ = हसति स्म।

Open in App
Solution

यथा

वसति स्म =

अवसत्‌।

()

पश्यति स्म =

अपश्यत्

()

तपति स्म =

अतपत्

()

चिन्तयति स्म =

अचिन्तयत्

()

वदति स्म =

अवदत्

()

गच्छति स्म =

अगच्छत्

यथा

अलिखत्‌ =

लिखति स्म।

()

अकथयत् =

कथयति स्म।

()

अनयत् =

नयति स्म।

()

अपठत् =

पठति स्म।

()

अधावत् =

धावति स्म।

()

अहसत् =

हसति स्म।


flag
Suggest Corrections
thumbs-up
26
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Samyukta Maharashtra Samiti
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon