CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
1
You visited us 1 times! Enjoying our articles? Unlock Full Access!
Question

उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत-
(क) एकवचनम् द्विवचनम् बहुवचनम्
यथा- वसति स्म
वसतः स्म वसन्ति स्म
पूजयति स्म
................ ...............
...............
रक्षतः स्म ...............
चरित स्म
............... ...............
...............
............... कर्वन्ति स्म
(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः
अकथयत् अकथयताम् अकथयन्
प्रथमपुरुषः
.................. अपूजयताम् अपूजयन्
प्रथमपुरुषः
अरक्षत् ................. ...............
(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः
अवसः अवसतम् अवसत
मध्यमपुरुषः
.................. अपूजयतम् ...............
मध्यमपुरुषः
.................. ................. अचरत
(घ) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः
अपठम् अपठाव अपठाम
उत्तमपुरुषः
अलिखम् .................. ...............
उत्तमपुरुषः
.................. अरचयाव ...............

Open in App
Solution

(क) एकवचनम् द्विवचनम् बहुवचनम्
यथा- वसति स्म
वसतः स्म वसन्ति स्म
पूजयति स्म
पूजयतः स्म पूजयन्ति स्म
रक्षित स्म
रक्षतः स्म रक्षन्ति स्म
चरित स्म
चरतः स्म चरन्ति स्म
करोति स्म
कुरुतः स्म कर्वन्ति स्म
(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः
अकथयत् अकथयताम् अकथयन्
प्रथमपुरुषः
अपूजयत् अपूजयताम् अपूजयन्
प्रथमपुरुषः
अरक्षत् अरक्षताम् अरक्षन्
(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
मध्यमपुरुषः
अवसः अवसतम् अवसत
मध्यमपुरुषः
अपूजयः अपूजयतम् अपूजयत
मध्यमपुरुषः
अचरः अचरतम् अचरत
(घ) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तमपुरुषः
अपठम् अपठाव अपठाम
उत्तमपुरुषः
अलिखम् अलिखाव अलिखाम
उत्तमपुरुषः
अरचयम् अरचयाव अरचयाम

flag
Suggest Corrections
thumbs-up
11
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Samyukta Maharashtra Samiti
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon