CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
2
You visited us 2 times! Enjoying our articles? Unlock Full Access!
Question

उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-.
(क) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः
.................. पतिष्यतः ...............
प्रथमपुरुषः
............... ................. मरिष्यन्ति
(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः
.................. धाविष्यथः ...............
मध्यमपुरुषः
.................. ................. क्रीडिष्यथ
(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः
.................. हसिष्यावः ...............
उत्तमपुरुषः
.................. .................. द्रक्ष्यामः

Open in App
Solution

(क) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः
पतिष्यति पतिष्यतः पतिष्यन्ति
प्रथमपुरुषः
मरिष्यति मरिष्यतः मरिष्यन्ति
(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः
धाविष्यसि धाविष्यथः धाविष्यथ
मध्यमपुरुषः
क्रीडिष्यसि क्रीडिष्यथः क्रीडिष्यथ
(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तमपुरुषः
लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः
हसिष्यामि हसिष्यावः हसिष्यामः
उत्तमपुरुषः
द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः

flag
Suggest Corrections
thumbs-up
19
similar_icon
Similar questions
Q. उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत-
(क) एकवचनम् द्विवचनम् बहुवचनम्
यथा- वसति स्म
वसतः स्म वसन्ति स्म
पूजयति स्म
................ ...............
...............
रक्षतः स्म ...............
चरित स्म
............... ...............
...............
............... कर्वन्ति स्म
(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः
अकथयत् अकथयताम् अकथयन्
प्रथमपुरुषः
.................. अपूजयताम् अपूजयन्
प्रथमपुरुषः
अरक्षत् ................. ...............
(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः
अवसः अवसतम् अवसत
मध्यमपुरुषः
.................. अपूजयतम् ...............
मध्यमपुरुषः
.................. ................. अचरत
(घ) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः
अपठम् अपठाव अपठाम
उत्तमपुरुषः
अलिखम् .................. ...............
उत्तमपुरुषः
.................. अरचयाव ...............
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Samyukta Maharashtra Samiti
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon