CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
5
You visited us 5 times! Enjoying our articles? Unlock Full Access!
Question

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा-
चषकः चषकौ चषकाः
................. बलीवर्दौ ..................
शुनकः .................. ..................
.................. .................. मृगाः
.................. सौचिकौ ..................
मयूरः .................. ..................

Open in App
Solution

चषकः चषकौ चषकाः
बलीवर्दः बलीवर्दौ बलीवर्दाः
शुनकः शुनकौ शुनकाः
मृगः मृगौ मृगाः
सौचिकः सौचिकौ सौचिकाः
मयूरः मयूरौ मयूराः

flag
Suggest Corrections
thumbs-up
85
similar_icon
Similar questions
Q. उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत-
(क) एकवचनम् द्विवचनम् बहुवचनम्
यथा- वसति स्म
वसतः स्म वसन्ति स्म
पूजयति स्म
................ ...............
...............
रक्षतः स्म ...............
चरित स्म
............... ...............
...............
............... कर्वन्ति स्म
(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः
अकथयत् अकथयताम् अकथयन्
प्रथमपुरुषः
.................. अपूजयताम् अपूजयन्
प्रथमपुरुषः
अरक्षत् ................. ...............
(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः
अवसः अवसतम् अवसत
मध्यमपुरुषः
.................. अपूजयतम् ...............
मध्यमपुरुषः
.................. ................. अचरत
(घ) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः
अपठम् अपठाव अपठाम
उत्तमपुरुषः
अलिखम् .................. ...............
उत्तमपुरुषः
.................. अरचयाव ...............
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Three Presidency Towns of British India
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon