CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
9
You visited us 9 times! Enjoying our articles? Unlock Full Access!
Question

उपयुक्तकथनानां समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
(क) विद्या राजसु पूज्यते।
(ख) वाग्भूषणं भूषणं न।
(ग) विद्याधनं सर्वधनेषु प्रधानम्।
(घ) विदेशगमने विद्या बन्धुजनः न भवति।।
(ङ) सर्वं विहाय विद्याधिकारं कुरु।

Open in App
Solution

(क) विद्या राजसु पूज्यते। आम्
(ख) वाग्भूषणं भूषणं न।
(ग) विद्याधनं सर्वधनेषु प्रधानम्। आम्
(घ) विदेशगमने विद्या बन्धुजनः न भवति।।
(ङ) सर्वं विहाय विद्याधिकारं कुरु। आम्

flag
Suggest Corrections
thumbs-up
28
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon