CameraIcon
CameraIcon
SearchIcon
MyQuestionIcon
MyQuestionIcon
8
You visited us 8 times! Enjoying our articles? Unlock Full Access!
Question

उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं न इति लिखत–
यथा – सिंहः करिणां कुलं हन्ति। आम्
(क) कातरो युद्धे युद्ध्यते।
(ख) कस्तूरी मृगात् जायते।
(ग) मृगात् सिंहः पलायते।
(घ) कंस: जघान कृष्णम्।
(ङ) तक्रं शक्रस्य दुर्लभम्।
(च) जयन्तः कृष्णस्य पुत्र:।

Open in App
Solution

(क) न

(ख) आम्

(ग) न

(घ) न

(ङ) न

(च) आम्


flag
Suggest Corrections
thumbs-up
4
similar_icon
Similar questions
View More
Join BYJU'S Learning Program
similar_icon
Related Videos
thumbnail
lock
Trade by Satvahanas
HISTORY
Watch in App
Join BYJU'S Learning Program
CrossIcon